VISHNU STOTRAM FROM VISHNU SAHASHRANAM - Bhagwat Vandana

Wednesday, December 26, 2018

VISHNU STOTRAM FROM VISHNU SAHASHRANAM





Namastey Pundarikaaksha Namastey Purushottama, 
Namastey Sarva Lokaatmannamastey tigmachakriney. 


Namo Brahmanya devaaya Go Brahmana Hitaayacha, 
 Jagaddhitaaya Krishnaaya Govindaaya namo Namah.

Bramhatvey Srujatey Vishwam Sthiyatou paalayatey namaha, 
Rudrarupaaya Kalpaantey Namastubhyam Trimurtaye. 

Devaa Yakshaa Suraah Siddhaa Naagaa Gandharva Kinnaraah,  
Pischaachaa Rakshasaaschaiva Manushyaah Pashavastathaa.

 Pakshinah Sthaavaraaschaiva pippileeka sareesrupaah,
 Bhumyaapognir Nabho Vaayuh Shabdah Sparshastathaa Rasah.  

Rupam Gandho Mano Buddhiraatmaa Kaalstathaa Gunaah, 
Yeteshaam Paramaarthascha Sarvametattwamachyuta/ 

Vidyaavidye Bhavaansatyam asatyam twamvishaamrutey, 
 Pravruttam cha Nivruttamcha Karmvedotim bhavaan/ 

 Samasta karma bhoktaa cha karmopakaranaanicha 
Twameva Vishno Sarvaani Sarvakarmaphalamcha yat/ 

Mayyanyatra Tathaa shesha Bhuteshu Bhuvaneshucha, 
Tavaiva Vyaptiraishvarya guna samsuchiki Prabho/  

Twaam Yoginaschinthayanti twaam yajanti cha Yajvinaha,  
Havya Kavya Bhugekastvam Pitru Devaswarupadhruk/

Sarva Bhuteshu Sarvaatma nyaa Shaktiraparaa tawa, 
Gunaashrayaa Namastassyai Shaswataayai Sureshwara/ 

Yaateeta gocharaa Vaachaam Manasaa chaaviseshana/  
Jnaanijnaana pari-cchedya taam Vandey Sweshvareem paraam/ 

Om Namo Vaasudevaaya tasmai Bhagavatey sadaa, 
Vyaktiriktam na yasyaasti Vyaktiriktokhilasya yah/  

Namastasmai Namastasmai Namastasmai Mahaatmaney,
 Naama Rupam na yasyaiko yostistveynopalabhyatey/

 Yasyaava-taara rupaani samarchinta Divyokasah, 
Apashyantah param Rupam Namastasmai Mahatmaney/ 

 Yon tishthannasesashya pashyateeshah Shubhaashubham, 
Tam Sarva Saakshinam Vishwam Namasye Pareshwaram/ 

Namtostu Vishnavey tasmai yasyaabhinna midam jagat, 
 Dhyeyah sa Jagataamaadyah sa praseedantu mamavyayaha/ 

yattrotame tat protam cha vishvamaksharamavyayam, 
aadhaarabhootasarvasya praseedatume harihi. 

Namostu Vishnavey tasmai Namastasmai punah punah,
 Yatra Sarvam yatah Sarvam yah Sarvam Sarva Samshrayah/

Sarvagatwaadanantasya sa yevaahamavisthitah, 
Mattah Sarvamaham Sarvam mayi Sarvam Sanaataney/ 

Narasimha and Prahlada

Prahlada praying to Paramaatma: 

(Pundarikaksha, Purushottama, Sarva Lokaatman, 
Tikshana Chakradhaari, Go-Brahmana-Hitakaari Krishna, Vaasudeva, Jagaddita Govinda! 

My sincere prostrations to you again and again. As Brahma Swarupa, you do the scripting of Srishti; 
as Vishnu administer and preserve it, and as Rudra you perform the samhara; thus you are the Trimurti-dhaari Parameswara! 

In reality you assume the myriad Swarupas of Devas, Yakshas, Asuras, Siddhaas, Nagas, Gandharvaas, Kinnaraas, Piscachaas, Rakshasaas, Manushyas, Pashus, Pakshis, Sthaavaraas, Pipeelikaas or ants, Sariswarupaas, Prithivi, Jala, Akasha, Vayu, Shabda, Sparsha, Rupa, Rasa, Gandha, Manas, Buddhi, Atma, Kaala, Guna, and all other forms and indeed you are not only present in them but in fact you are all these yourself! 

You are the Vidya and Avidya, Satya and Asatya, Visha and Amrita, Vedokta Pravritti and Nivritti Karmaas; 

You are the Bhokta and Bhojya, and again the Karmaphala of Plus and minus variations; 

you are spread over me and all others, among Bhutas and Bhuvanas, Gunas and Traits, Suchanaas or indications; 

all the Yogiganaas meditate on you only, Yagnika ganas perform Yagnas only in your name, you are the Pitruganas and Devaganas receiving and forwarding Kavyaas and Havyas! Ishwara! 

The totality of Brahmanda is your Gross Form, of which a minute part is in the Form of Bhumi, and in that Sukshma Form of Earth are a staggering sub-forms of Beings and the ‘Antaraatma’ is the Sub- Conciousness; indeed far beyond is the ‘Sukshmaatma Sukshma’ ‘Avishaya’ or nothingness to whom my salutations! 

You are the Saguna- Nirguna Parashakti and Nitya Swarupini Shakti and it is that Para-Paraa Shakti which is even far interior or far beyond that Shakti is Vaasudeva. That ‘Vastu’which is not material but is a huge question-mark that I pray with humility and extreme dedication! 

While the whole Universe is visible yet indivisible, may that Supreme Power who makes, maintains and mars it-as the Adi Kaarana, Akshara, Adhara Bhuta, Avyaya, and Adi Shakti save me and let me live so as to serve you again and again and ultimately get absorbed unto You! the Brahma Sanjnak Parama Purusha!)

===============================


1 comment:

@Bhagwat Vandana