Guru Paduka Stotram - Bhagwat Vandana

Wednesday, December 26, 2018

Guru Paduka Stotram


अनंत संसार समुद्र तारनौकायिताभ्यां गुरुभक्तिदाभ्यां। 
वैराग्य साम्राज्यद पूजनाभ्यांनमो नमः श्रीगुरु पादुकाभ्यां॥१॥

कवित्व वाराशि निशाकराभ्यां दौर्भाग्यदावांबुदमालिक्याभ्यां। 
दूरीकृतानम्र विपत्तिताभ्यांनमो नमः श्रीगुरु पादुकाभ्यां॥२॥


नता ययोः श्रीपतितांसमीयुः कदाचिदप्याशु दरिद्रवर्याः। 
मूकाश्च वाचसपतितां हि ताभ्यांनमो नमः श्रीगुरु पादुकाभ्यां॥३॥

नाली कनी काशपदाहृताभ्यांनानाविमोहादिनिवारिकाभ्यां। नमज्जनाभीष्टततिब्रदाभ्यांनमो नमः श्रीगुरु पादुकाभ्यां॥४॥

नृपालिमौलिब्रज रत्न कांतिसरिद्विराज्झषकन्यकाभ्यां। 
नृपत्वदाभ्यांनतलोकपंक्ते: नमो नमःश्री गुरु पादुकाभ्यां॥५॥

पापांधकारार्कपरंपराभ्यां पापत्रयाहीन्द्र खगेश्वराभ्यां। जाड्याब्धि संशोषण वाड्वाभ्यां नमोनमः श्री गुरुपादुकाभ्यां॥६॥

शमादिषट्क प्रदवैभवाभ्यां समाधि दान व्रतदीक्षिताभ्यां। 
रमाधवांघ्रि स्थिरभक्तिदाभ्यां नमो नमःश्री गुरु पादुकाभ्यां॥७॥

स्वार्चा पराणामखिलेष्टदाभ्यां स्वाहासहायाक्ष धुरंधराभ्यां। 
स्वान्ताच्छ भावप्रदपूजनाभ्यां नमो नमःश्री गुरु पादुकाभ्यां॥८॥

कामादिसर्पव्रजगारुडाभ्यां विवेक वैराग्य निधिप्रदाभ्यां। 
बोध प्रदाभ्यां दृत मोक्षदाभ्यां नमो नमःश्री गुरु पादुकाभ्यां॥९॥

==========================================================

No comments:

@Bhagwat Vandana