शिवषडक्षर स्तोत्रम्/ Shiv Shadakshar Stotram - Bhagwat Vandana

Tuesday, August 28, 2018

शिवषडक्षर स्तोत्रम्/ Shiv Shadakshar Stotram


शिवषडक्षर स्तोत्रम्

 नमश्चण्डिकायै

मार्कण्डेय उवाच:

ॐ विशुद्ध ज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्ति निमित्ताय नमः सोमार्थधारिणे ॥१॥
========================================================================
LYRICS (Sanskrit)

सर्वमेत द्विजानीयान्मन्त्राणामपि कीलकम्  
सोऽपि क्षेममवाप्नोतिसततं जाप्य तत्परः॥२॥

ऒंकारं बिंदुसंयुक्तं नित्यंध्यायंति योगिन 
कामदं मोक्षदंचैव "ऒं" काराय नमोनमः-.....1

नमंति ऋषयो देवानमन्त्यप्सरसां गणाः 
नरानमंति देवेशं "" काराय नमो नमः-....2

महादेवं महात्मानं महाध्यानंपरायणम 
महापापहरं देवं "" काराय नमो नमः-............3

शिवं शांतंजगन्नाथं लोकानुग्रहकारकम 
शिवमेकपदं नित्यं "शि" काराय नमोनमः-.......4

वाहनं वृषभो यस्यवासुकिः कंठभूषणम
वामे शक्तिधरंवेदं "" काराय नमोनमः .....5

यत्र तत्रस्थितो देवः सर्वव्यापीमहेश्वरः 
यो गुरुःसर्वदेवानां "" काराय नमोनमः .....6

षडक्षरमिदं स्तोत्रं यःपठेच्च्हिवसंनिधौ 
शिवलोकमवाप्नोति शिवेन सह मोदते.........7

इति श्रीरुद्रयामले उमामहेश्वरसंवादे षडक्षरस्तोत्रं संपूर्णम ....ll

------------------------------------------------------------------------

No comments:

@Bhagwat Vandana